B 379-25 Śivapūjāvidhi

Manuscript culture infobox

Filmed in: B 379/25
Title: Śivapūjāvidhi
Dimensions: 16 x 10.3 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1594
Remarks:


Reel No. B 379/25

Inventory No. 66374

Title Śivapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 16.0 x 10.3 cm

Binding Hole(s)

Folios 13

Lines per Page 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1594


Manuscript Features

Excerpts

«Beginning»


❖ oṃ namaḥ śivāya oṃ namaste stu bhagavān viśvaviśve(śva)rāya mahādevāya triyambakāya


tripurāntakāya trikālāgnikālāya kālāgnirudrāya nīlakaṇṭhāya sarveśvarāya sadāśivāya


śrīmanmahādevāya namaḥ/// dhanapatantikāya namaḥ /// raṇyāya namaḥ haranye +++/// (exp. 2:1–6)



«End»


prāleyāmalavindukundadhabalaṃ gokhi(!)raphennaprabhaṃ,


bhasmābhṛṅgam anaṅgadehadahanaṃ jvālāvalī rocanaṃ


bhasmābhṛṅgam anaṅgadehadahanaṃ jvālāvalī locanaṃ


indrādigaṃṇaistutipadaṃ ++++ || (!)


khāmeyaṃ sadoyātam idaṃ sasāṅkarahitaṃ karahitaṃ(!) sthānāmukhaṃ pacchomaṃ || || 1 ||


gauraṃ kuṃkumapiñjalaśrutirakaṃ vyāpāṇḍakuṇḍasthalaṃ ||


bhūvikṣaprakaṇakṣakandomallaṃ (!) sundalaṃ (!)


jājūveda chudhā prahasitaṃ nīllālakālaṃkṛtaṃ vāmaṃ (exp. 14t1–7)



«Colophon(s):»x


Microfilm Details

Reel No. B 379/25

Date of Filming 18-12-1972

Exposures 15

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 20-06-2013

Bibliography